2009年4月13日 星期一

般若心經 (梵文英譯音)

Prajnaparamita Hrdaya Sutra

Arya-Avalokiteshvaro Bodhisattvo,   
gambhiram prajnaparamitacharyam charamano vyavalokayati,   
sma pancha-skandhas tams cha sva bhava shunyam   
pasyati sma.   
Iha Sariputra:   
Rupam shunyata,   
shunyataiva rupam.   
Rupan na prithak shunyata,   
shunyataya na prithag rupam.   
Yad rupam sa shunyata,   
ya shunyata sa rupam.   
Evam eva   
vedana, samjna, samskara,   
vijnanam.   
Iha Sariputra:   
Sarva dharmah shunyata-laksana,   
Anutpanna aniruddha,   
amala aviamala,   
anuna aparipurnah.   
Tasmaj Chariputra:   
Shunyatayam na rupam,   
na vedana, na samjna, na samskarah,   
na vijnanam.   
Na chaksuh, shrotra, ghrana   
jihva, kaya, manamsi;   
Na rupa, shabda, gandha,   
rasa, sprastavaya dharmah,   
Na chaksur-dhatur   
yavan na manovjnana-dhatuh.     
Na avidya,   
na avidya-kshayo,   
yavan na jara-maranam,   
na jara-marana-kshayo.   
Na duhkha, samudaya,   
nirodha, marga.   
Na jnanam,   
na praptir, na apraptih.   
Tasmaj Chariputra:   
Apraptitvad bodhisattvasya,   
prajnaparamitam asritya,   
viharaty achittavaranah.   
Chittavarana-nastitvad atrastro,   
viparyasa atikranto,   
nishtha nirvana praptah.   
Tryadhva vyavasthitah,   
sarva buddhah,   
prajnaparamitam asritya anuttaram   
samyaksambodhim abhisambuddhah.   
Tasmaj jnatavyam:   
Prajnaparamita maha-mantro,   
maha-vidya-mantro,   
anuttara-mantro,   
samasama-mantrah,   
sarva duhkha prasamanah,   
satyam amithyatvat.   
Prajnaparamitayam ukto mantrah.   
Tadyatha:   
Gate, gate   
Para gate   
Para sam gate   
Bodhi, svaha!   
Iti prajnaparamita-hridayam samaptam.

沒有留言:

張貼留言